कजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कजितः
कजितौ
कजिताः
सम्बोधन
कजित
कजितौ
कजिताः
द्वितीया
कजितम्
कजितौ
कजितान्
तृतीया
कजितेन
कजिताभ्याम्
कजितैः
चतुर्थी
कजिताय
कजिताभ्याम्
कजितेभ्यः
पञ्चमी
कजितात् / कजिताद्
कजिताभ्याम्
कजितेभ्यः
षष्ठी
कजितस्य
कजितयोः
कजितानाम्
सप्तमी
कजिते
कजितयोः
कजितेषु
 
एक
द्वि
बहु
प्रथमा
कजितः
कजितौ
कजिताः
सम्बोधन
कजित
कजितौ
कजिताः
द्वितीया
कजितम्
कजितौ
कजितान्
तृतीया
कजितेन
कजिताभ्याम्
कजितैः
चतुर्थी
कजिताय
कजिताभ्याम्
कजितेभ्यः
पञ्चमी
कजितात् / कजिताद्
कजिताभ्याम्
कजितेभ्यः
षष्ठी
कजितस्य
कजितयोः
कजितानाम्
सप्तमी
कजिते
कजितयोः
कजितेषु


अन्याः