कचित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कचितः
कचितौ
कचिताः
सम्बोधन
कचित
कचितौ
कचिताः
द्वितीया
कचितम्
कचितौ
कचितान्
तृतीया
कचितेन
कचिताभ्याम्
कचितैः
चतुर्थी
कचिताय
कचिताभ्याम्
कचितेभ्यः
पञ्चमी
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
षष्ठी
कचितस्य
कचितयोः
कचितानाम्
सप्तमी
कचिते
कचितयोः
कचितेषु
 
एक
द्वि
बहु
प्रथमा
कचितः
कचितौ
कचिताः
सम्बोधन
कचित
कचितौ
कचिताः
द्वितीया
कचितम्
कचितौ
कचितान्
तृतीया
कचितेन
कचिताभ्याम्
कचितैः
चतुर्थी
कचिताय
कचिताभ्याम्
कचितेभ्यः
पञ्चमी
कचितात् / कचिताद्
कचिताभ्याम्
कचितेभ्यः
षष्ठी
कचितस्य
कचितयोः
कचितानाम्
सप्तमी
कचिते
कचितयोः
कचितेषु


अन्याः