कचनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कचनीयः
कचनीयौ
कचनीयाः
सम्बोधन
कचनीय
कचनीयौ
कचनीयाः
द्वितीया
कचनीयम्
कचनीयौ
कचनीयान्
तृतीया
कचनीयेन
कचनीयाभ्याम्
कचनीयैः
चतुर्थी
कचनीयाय
कचनीयाभ्याम्
कचनीयेभ्यः
पञ्चमी
कचनीयात् / कचनीयाद्
कचनीयाभ्याम्
कचनीयेभ्यः
षष्ठी
कचनीयस्य
कचनीययोः
कचनीयानाम्
सप्तमी
कचनीये
कचनीययोः
कचनीयेषु
 
एक
द्वि
बहु
प्रथमा
कचनीयः
कचनीयौ
कचनीयाः
सम्बोधन
कचनीय
कचनीयौ
कचनीयाः
द्वितीया
कचनीयम्
कचनीयौ
कचनीयान्
तृतीया
कचनीयेन
कचनीयाभ्याम्
कचनीयैः
चतुर्थी
कचनीयाय
कचनीयाभ्याम्
कचनीयेभ्यः
पञ्चमी
कचनीयात् / कचनीयाद्
कचनीयाभ्याम्
कचनीयेभ्यः
षष्ठी
कचनीयस्य
कचनीययोः
कचनीयानाम्
सप्तमी
कचनीये
कचनीययोः
कचनीयेषु


अन्याः