कङ्कितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कङ्कितव्यः
कङ्कितव्यौ
कङ्कितव्याः
सम्बोधन
कङ्कितव्य
कङ्कितव्यौ
कङ्कितव्याः
द्वितीया
कङ्कितव्यम्
कङ्कितव्यौ
कङ्कितव्यान्
तृतीया
कङ्कितव्येन
कङ्कितव्याभ्याम्
कङ्कितव्यैः
चतुर्थी
कङ्कितव्याय
कङ्कितव्याभ्याम्
कङ्कितव्येभ्यः
पञ्चमी
कङ्कितव्यात् / कङ्कितव्याद्
कङ्कितव्याभ्याम्
कङ्कितव्येभ्यः
षष्ठी
कङ्कितव्यस्य
कङ्कितव्ययोः
कङ्कितव्यानाम्
सप्तमी
कङ्कितव्ये
कङ्कितव्ययोः
कङ्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
कङ्कितव्यः
कङ्कितव्यौ
कङ्कितव्याः
सम्बोधन
कङ्कितव्य
कङ्कितव्यौ
कङ्कितव्याः
द्वितीया
कङ्कितव्यम्
कङ्कितव्यौ
कङ्कितव्यान्
तृतीया
कङ्कितव्येन
कङ्कितव्याभ्याम्
कङ्कितव्यैः
चतुर्थी
कङ्कितव्याय
कङ्कितव्याभ्याम्
कङ्कितव्येभ्यः
पञ्चमी
कङ्कितव्यात् / कङ्कितव्याद्
कङ्कितव्याभ्याम्
कङ्कितव्येभ्यः
षष्ठी
कङ्कितव्यस्य
कङ्कितव्ययोः
कङ्कितव्यानाम्
सप्तमी
कङ्कितव्ये
कङ्कितव्ययोः
कङ्कितव्येषु


अन्याः