ककुभ् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ककुप् / ककुब्
ककुभौ
ककुभः
सम्बोधन
ककुप् / ककुब्
ककुभौ
ककुभः
द्वितीया
ककुभम्
ककुभौ
ककुभः
तृतीया
ककुभा
ककुब्भ्याम्
ककुब्भिः
चतुर्थी
ककुभे
ककुब्भ्याम्
ककुब्भ्यः
पञ्चमी
ककुभः
ककुब्भ्याम्
ककुब्भ्यः
षष्ठी
ककुभः
ककुभोः
ककुभाम्
सप्तमी
ककुभि
ककुभोः
ककुप्सु
 
एक
द्वि
बहु
प्रथमा
ककुप् / ककुब्
ककुभौ
ककुभः
सम्बोधन
ककुप् / ककुब्
ककुभौ
ककुभः
द्वितीया
ककुभम्
ककुभौ
ककुभः
तृतीया
ककुभा
ककुब्भ्याम्
ककुब्भिः
चतुर्थी
ककुभे
ककुब्भ्याम्
ककुब्भ्यः
पञ्चमी
ककुभः
ककुब्भ्याम्
ककुब्भ्यः
षष्ठी
ककुभः
ककुभोः
ककुभाम्
सप्तमी
ककुभि
ककुभोः
ककुप्सु