ककितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
सम्बोधन
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
द्वितीया
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
तृतीया
ककितवता
ककितवद्भ्याम्
ककितवद्भिः
चतुर्थी
ककितवते
ककितवद्भ्याम्
ककितवद्भ्यः
पञ्चमी
ककितवतः
ककितवद्भ्याम्
ककितवद्भ्यः
षष्ठी
ककितवतः
ककितवतोः
ककितवताम्
सप्तमी
ककितवति
ककितवतोः
ककितवत्सु
 
एक
द्वि
बहु
प्रथमा
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
सम्बोधन
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
द्वितीया
ककितवत् / ककितवद्
ककितवती
ककितवन्ति
तृतीया
ककितवता
ककितवद्भ्याम्
ककितवद्भिः
चतुर्थी
ककितवते
ककितवद्भ्याम्
ककितवद्भ्यः
पञ्चमी
ककितवतः
ककितवद्भ्याम्
ककितवद्भ्यः
षष्ठी
ककितवतः
ककितवतोः
ककितवताम्
सप्तमी
ककितवति
ककितवतोः
ककितवत्सु


अन्याः