ककनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ककनीयः
ककनीयौ
ककनीयाः
सम्बोधन
ककनीय
ककनीयौ
ककनीयाः
द्वितीया
ककनीयम्
ककनीयौ
ककनीयान्
तृतीया
ककनीयेन
ककनीयाभ्याम्
ककनीयैः
चतुर्थी
ककनीयाय
ककनीयाभ्याम्
ककनीयेभ्यः
पञ्चमी
ककनीयात् / ककनीयाद्
ककनीयाभ्याम्
ककनीयेभ्यः
षष्ठी
ककनीयस्य
ककनीययोः
ककनीयानाम्
सप्तमी
ककनीये
ककनीययोः
ककनीयेषु
 
एक
द्वि
बहु
प्रथमा
ककनीयः
ककनीयौ
ककनीयाः
सम्बोधन
ककनीय
ककनीयौ
ककनीयाः
द्वितीया
ककनीयम्
ककनीयौ
ककनीयान्
तृतीया
ककनीयेन
ककनीयाभ्याम्
ककनीयैः
चतुर्थी
ककनीयाय
ककनीयाभ्याम्
ककनीयेभ्यः
पञ्चमी
ककनीयात् / ककनीयाद्
ककनीयाभ्याम्
ककनीयेभ्यः
षष्ठी
ककनीयस्य
ककनीययोः
ककनीयानाम्
सप्तमी
ककनीये
ककनीययोः
ककनीयेषु


अन्याः