कंसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कंसितव्यः
कंसितव्यौ
कंसितव्याः
सम्बोधन
कंसितव्य
कंसितव्यौ
कंसितव्याः
द्वितीया
कंसितव्यम्
कंसितव्यौ
कंसितव्यान्
तृतीया
कंसितव्येन
कंसितव्याभ्याम्
कंसितव्यैः
चतुर्थी
कंसितव्याय
कंसितव्याभ्याम्
कंसितव्येभ्यः
पञ्चमी
कंसितव्यात् / कंसितव्याद्
कंसितव्याभ्याम्
कंसितव्येभ्यः
षष्ठी
कंसितव्यस्य
कंसितव्ययोः
कंसितव्यानाम्
सप्तमी
कंसितव्ये
कंसितव्ययोः
कंसितव्येषु
 
एक
द्वि
बहु
प्रथमा
कंसितव्यः
कंसितव्यौ
कंसितव्याः
सम्बोधन
कंसितव्य
कंसितव्यौ
कंसितव्याः
द्वितीया
कंसितव्यम्
कंसितव्यौ
कंसितव्यान्
तृतीया
कंसितव्येन
कंसितव्याभ्याम्
कंसितव्यैः
चतुर्थी
कंसितव्याय
कंसितव्याभ्याम्
कंसितव्येभ्यः
पञ्चमी
कंसितव्यात् / कंसितव्याद्
कंसितव्याभ्याम्
कंसितव्येभ्यः
षष्ठी
कंसितव्यस्य
कंसितव्ययोः
कंसितव्यानाम्
सप्तमी
कंसितव्ये
कंसितव्ययोः
कंसितव्येषु


अन्याः