क शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कः
कौ
काः
सम्बोधन
कौ
काः
द्वितीया
कम्
कौ
कान्
तृतीया
केन
काभ्याम्
कैः
चतुर्थी
काय
काभ्याम्
केभ्यः
पञ्चमी
कात् / काद्
काभ्याम्
केभ्यः
षष्ठी
कस्य
कयोः
कानाम्
सप्तमी
के
कयोः
केषु
 
एक
द्वि
बहु
प्रथमा
कः
कौ
काः
सम्बोधन
कौ
काः
द्वितीया
कम्
कौ
कान्
तृतीया
केन
काभ्याम्
कैः
चतुर्थी
काय
काभ्याम्
केभ्यः
पञ्चमी
कात् / काद्
काभ्याम्
केभ्यः
षष्ठी
कस्य
कयोः
कानाम्
सप्तमी
के
कयोः
केषु