औष्णिह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औष्णिहः
औष्णिहौ
औष्णिहाः
सम्बोधन
औष्णिह
औष्णिहौ
औष्णिहाः
द्वितीया
औष्णिहम्
औष्णिहौ
औष्णिहान्
तृतीया
औष्णिहेन
औष्णिहाभ्याम्
औष्णिहैः
चतुर्थी
औष्णिहाय
औष्णिहाभ्याम्
औष्णिहेभ्यः
पञ्चमी
औष्णिहात् / औष्णिहाद्
औष्णिहाभ्याम्
औष्णिहेभ्यः
षष्ठी
औष्णिहस्य
औष्णिहयोः
औष्णिहानाम्
सप्तमी
औष्णिहे
औष्णिहयोः
औष्णिहेषु
 
एक
द्वि
बहु
प्रथमा
औष्णिहः
औष्णिहौ
औष्णिहाः
सम्बोधन
औष्णिह
औष्णिहौ
औष्णिहाः
द्वितीया
औष्णिहम्
औष्णिहौ
औष्णिहान्
तृतीया
औष्णिहेन
औष्णिहाभ्याम्
औष्णिहैः
चतुर्थी
औष्णिहाय
औष्णिहाभ्याम्
औष्णिहेभ्यः
पञ्चमी
औष्णिहात् / औष्णिहाद्
औष्णिहाभ्याम्
औष्णिहेभ्यः
षष्ठी
औष्णिहस्य
औष्णिहयोः
औष्णिहानाम्
सप्तमी
औष्णिहे
औष्णिहयोः
औष्णिहेषु


अन्याः