औषध शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औषधम्
औषधे
औषधानि
सम्बोधन
औषध
औषधे
औषधानि
द्वितीया
औषधम्
औषधे
औषधानि
तृतीया
औषधेन
औषधाभ्याम्
औषधैः
चतुर्थी
औषधाय
औषधाभ्याम्
औषधेभ्यः
पञ्चमी
औषधात् / औषधाद्
औषधाभ्याम्
औषधेभ्यः
षष्ठी
औषधस्य
औषधयोः
औषधानाम्
सप्तमी
औषधे
औषधयोः
औषधेषु
 
एक
द्वि
बहु
प्रथमा
औषधम्
औषधे
औषधानि
सम्बोधन
औषध
औषधे
औषधानि
द्वितीया
औषधम्
औषधे
औषधानि
तृतीया
औषधेन
औषधाभ्याम्
औषधैः
चतुर्थी
औषधाय
औषधाभ्याम्
औषधेभ्यः
पञ्चमी
औषधात् / औषधाद्
औषधाभ्याम्
औषधेभ्यः
षष्ठी
औषधस्य
औषधयोः
औषधानाम्
सप्तमी
औषधे
औषधयोः
औषधेषु