औलूक्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औलूक्यः
औलूक्यौ
औलूक्याः
सम्बोधन
औलूक्य
औलूक्यौ
औलूक्याः
द्वितीया
औलूक्यम्
औलूक्यौ
औलूक्यान्
तृतीया
औलूक्येन
औलूक्याभ्याम्
औलूक्यैः
चतुर्थी
औलूक्याय
औलूक्याभ्याम्
औलूक्येभ्यः
पञ्चमी
औलूक्यात् / औलूक्याद्
औलूक्याभ्याम्
औलूक्येभ्यः
षष्ठी
औलूक्यस्य
औलूक्ययोः
औलूक्यानाम्
सप्तमी
औलूक्ये
औलूक्ययोः
औलूक्येषु
 
एक
द्वि
बहु
प्रथमा
औलूक्यः
औलूक्यौ
औलूक्याः
सम्बोधन
औलूक्य
औलूक्यौ
औलूक्याः
द्वितीया
औलूक्यम्
औलूक्यौ
औलूक्यान्
तृतीया
औलूक्येन
औलूक्याभ्याम्
औलूक्यैः
चतुर्थी
औलूक्याय
औलूक्याभ्याम्
औलूक्येभ्यः
पञ्चमी
औलूक्यात् / औलूक्याद्
औलूक्याभ्याम्
औलूक्येभ्यः
षष्ठी
औलूक्यस्य
औलूक्ययोः
औलूक्यानाम्
सप्तमी
औलूक्ये
औलूक्ययोः
औलूक्येषु