और्ध्वकालिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
और्ध्वकालिकः
और्ध्वकालिकौ
और्ध्वकालिकाः
सम्बोधन
और्ध्वकालिक
और्ध्वकालिकौ
और्ध्वकालिकाः
द्वितीया
और्ध्वकालिकम्
और्ध्वकालिकौ
और्ध्वकालिकान्
तृतीया
और्ध्वकालिकेन
और्ध्वकालिकाभ्याम्
और्ध्वकालिकैः
चतुर्थी
और्ध्वकालिकाय
और्ध्वकालिकाभ्याम्
और्ध्वकालिकेभ्यः
पञ्चमी
और्ध्वकालिकात् / और्ध्वकालिकाद्
और्ध्वकालिकाभ्याम्
और्ध्वकालिकेभ्यः
षष्ठी
और्ध्वकालिकस्य
और्ध्वकालिकयोः
और्ध्वकालिकानाम्
सप्तमी
और्ध्वकालिके
और्ध्वकालिकयोः
और्ध्वकालिकेषु
 
एक
द्वि
बहु
प्रथमा
और्ध्वकालिकः
और्ध्वकालिकौ
और्ध्वकालिकाः
सम्बोधन
और्ध्वकालिक
और्ध्वकालिकौ
और्ध्वकालिकाः
द्वितीया
और्ध्वकालिकम्
और्ध्वकालिकौ
और्ध्वकालिकान्
तृतीया
और्ध्वकालिकेन
और्ध्वकालिकाभ्याम्
और्ध्वकालिकैः
चतुर्थी
और्ध्वकालिकाय
और्ध्वकालिकाभ्याम्
और्ध्वकालिकेभ्यः
पञ्चमी
और्ध्वकालिकात् / और्ध्वकालिकाद्
और्ध्वकालिकाभ्याम्
और्ध्वकालिकेभ्यः
षष्ठी
और्ध्वकालिकस्य
और्ध्वकालिकयोः
और्ध्वकालिकानाम्
सप्तमी
और्ध्वकालिके
और्ध्वकालिकयोः
और्ध्वकालिकेषु


अन्याः