और्णनाभ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
और्णनाभः
और्णनाभौ
और्णनाभाः
सम्बोधन
और्णनाभ
और्णनाभौ
और्णनाभाः
द्वितीया
और्णनाभम्
और्णनाभौ
और्णनाभान्
तृतीया
और्णनाभेन
और्णनाभाभ्याम्
और्णनाभैः
चतुर्थी
और्णनाभाय
और्णनाभाभ्याम्
और्णनाभेभ्यः
पञ्चमी
और्णनाभात् / और्णनाभाद्
और्णनाभाभ्याम्
और्णनाभेभ्यः
षष्ठी
और्णनाभस्य
और्णनाभयोः
और्णनाभानाम्
सप्तमी
और्णनाभे
और्णनाभयोः
और्णनाभेषु
 
एक
द्वि
बहु
प्रथमा
और्णनाभः
और्णनाभौ
और्णनाभाः
सम्बोधन
और्णनाभ
और्णनाभौ
और्णनाभाः
द्वितीया
और्णनाभम्
और्णनाभौ
और्णनाभान्
तृतीया
और्णनाभेन
और्णनाभाभ्याम्
और्णनाभैः
चतुर्थी
और्णनाभाय
और्णनाभाभ्याम्
और्णनाभेभ्यः
पञ्चमी
और्णनाभात् / और्णनाभाद्
और्णनाभाभ्याम्
और्णनाभेभ्यः
षष्ठी
और्णनाभस्य
और्णनाभयोः
और्णनाभानाम्
सप्तमी
और्णनाभे
और्णनाभयोः
और्णनाभेषु