औम शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औमः
औमौ
औमाः
सम्बोधन
औम
औमौ
औमाः
द्वितीया
औमम्
औमौ
औमान्
तृतीया
औमेन
औमाभ्याम्
औमैः
चतुर्थी
औमाय
औमाभ्याम्
औमेभ्यः
पञ्चमी
औमात् / औमाद्
औमाभ्याम्
औमेभ्यः
षष्ठी
औमस्य
औमयोः
औमानाम्
सप्तमी
औमे
औमयोः
औमेषु
 
एक
द्वि
बहु
प्रथमा
औमः
औमौ
औमाः
सम्बोधन
औम
औमौ
औमाः
द्वितीया
औमम्
औमौ
औमान्
तृतीया
औमेन
औमाभ्याम्
औमैः
चतुर्थी
औमाय
औमाभ्याम्
औमेभ्यः
पञ्चमी
औमात् / औमाद्
औमाभ्याम्
औमेभ्यः
षष्ठी
औमस्य
औमयोः
औमानाम्
सप्तमी
औमे
औमयोः
औमेषु


अन्याः