औपहस्तिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपहस्तिकः
औपहस्तिकौ
औपहस्तिकाः
सम्बोधन
औपहस्तिक
औपहस्तिकौ
औपहस्तिकाः
द्वितीया
औपहस्तिकम्
औपहस्तिकौ
औपहस्तिकान्
तृतीया
औपहस्तिकेन
औपहस्तिकाभ्याम्
औपहस्तिकैः
चतुर्थी
औपहस्तिकाय
औपहस्तिकाभ्याम्
औपहस्तिकेभ्यः
पञ्चमी
औपहस्तिकात् / औपहस्तिकाद्
औपहस्तिकाभ्याम्
औपहस्तिकेभ्यः
षष्ठी
औपहस्तिकस्य
औपहस्तिकयोः
औपहस्तिकानाम्
सप्तमी
औपहस्तिके
औपहस्तिकयोः
औपहस्तिकेषु
 
एक
द्वि
बहु
प्रथमा
औपहस्तिकः
औपहस्तिकौ
औपहस्तिकाः
सम्बोधन
औपहस्तिक
औपहस्तिकौ
औपहस्तिकाः
द्वितीया
औपहस्तिकम्
औपहस्तिकौ
औपहस्तिकान्
तृतीया
औपहस्तिकेन
औपहस्तिकाभ्याम्
औपहस्तिकैः
चतुर्थी
औपहस्तिकाय
औपहस्तिकाभ्याम्
औपहस्तिकेभ्यः
पञ्चमी
औपहस्तिकात् / औपहस्तिकाद्
औपहस्तिकाभ्याम्
औपहस्तिकेभ्यः
षष्ठी
औपहस्तिकस्य
औपहस्तिकयोः
औपहस्तिकानाम्
सप्तमी
औपहस्तिके
औपहस्तिकयोः
औपहस्तिकेषु


अन्याः