औपस्थानिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपस्थानिकः
औपस्थानिकौ
औपस्थानिकाः
सम्बोधन
औपस्थानिक
औपस्थानिकौ
औपस्थानिकाः
द्वितीया
औपस्थानिकम्
औपस्थानिकौ
औपस्थानिकान्
तृतीया
औपस्थानिकेन
औपस्थानिकाभ्याम्
औपस्थानिकैः
चतुर्थी
औपस्थानिकाय
औपस्थानिकाभ्याम्
औपस्थानिकेभ्यः
पञ्चमी
औपस्थानिकात् / औपस्थानिकाद्
औपस्थानिकाभ्याम्
औपस्थानिकेभ्यः
षष्ठी
औपस्थानिकस्य
औपस्थानिकयोः
औपस्थानिकानाम्
सप्तमी
औपस्थानिके
औपस्थानिकयोः
औपस्थानिकेषु
 
एक
द्वि
बहु
प्रथमा
औपस्थानिकः
औपस्थानिकौ
औपस्थानिकाः
सम्बोधन
औपस्थानिक
औपस्थानिकौ
औपस्थानिकाः
द्वितीया
औपस्थानिकम्
औपस्थानिकौ
औपस्थानिकान्
तृतीया
औपस्थानिकेन
औपस्थानिकाभ्याम्
औपस्थानिकैः
चतुर्थी
औपस्थानिकाय
औपस्थानिकाभ्याम्
औपस्थानिकेभ्यः
पञ्चमी
औपस्थानिकात् / औपस्थानिकाद्
औपस्थानिकाभ्याम्
औपस्थानिकेभ्यः
षष्ठी
औपस्थानिकस्य
औपस्थानिकयोः
औपस्थानिकानाम्
सप्तमी
औपस्थानिके
औपस्थानिकयोः
औपस्थानिकेषु


अन्याः