औपवस्तिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपवस्तिकः
औपवस्तिकौ
औपवस्तिकाः
सम्बोधन
औपवस्तिक
औपवस्तिकौ
औपवस्तिकाः
द्वितीया
औपवस्तिकम्
औपवस्तिकौ
औपवस्तिकान्
तृतीया
औपवस्तिकेन
औपवस्तिकाभ्याम्
औपवस्तिकैः
चतुर्थी
औपवस्तिकाय
औपवस्तिकाभ्याम्
औपवस्तिकेभ्यः
पञ्चमी
औपवस्तिकात् / औपवस्तिकाद्
औपवस्तिकाभ्याम्
औपवस्तिकेभ्यः
षष्ठी
औपवस्तिकस्य
औपवस्तिकयोः
औपवस्तिकानाम्
सप्तमी
औपवस्तिके
औपवस्तिकयोः
औपवस्तिकेषु
 
एक
द्वि
बहु
प्रथमा
औपवस्तिकः
औपवस्तिकौ
औपवस्तिकाः
सम्बोधन
औपवस्तिक
औपवस्तिकौ
औपवस्तिकाः
द्वितीया
औपवस्तिकम्
औपवस्तिकौ
औपवस्तिकान्
तृतीया
औपवस्तिकेन
औपवस्तिकाभ्याम्
औपवस्तिकैः
चतुर्थी
औपवस्तिकाय
औपवस्तिकाभ्याम्
औपवस्तिकेभ्यः
पञ्चमी
औपवस्तिकात् / औपवस्तिकाद्
औपवस्तिकाभ्याम्
औपवस्तिकेभ्यः
षष्ठी
औपवस्तिकस्य
औपवस्तिकयोः
औपवस्तिकानाम्
सप्तमी
औपवस्तिके
औपवस्तिकयोः
औपवस्तिकेषु


अन्याः