औपरिष्टक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपरिष्टकम्
औपरिष्टके
औपरिष्टकानि
सम्बोधन
औपरिष्टक
औपरिष्टके
औपरिष्टकानि
द्वितीया
औपरिष्टकम्
औपरिष्टके
औपरिष्टकानि
तृतीया
औपरिष्टकेन
औपरिष्टकाभ्याम्
औपरिष्टकैः
चतुर्थी
औपरिष्टकाय
औपरिष्टकाभ्याम्
औपरिष्टकेभ्यः
पञ्चमी
औपरिष्टकात् / औपरिष्टकाद्
औपरिष्टकाभ्याम्
औपरिष्टकेभ्यः
षष्ठी
औपरिष्टकस्य
औपरिष्टकयोः
औपरिष्टकानाम्
सप्तमी
औपरिष्टके
औपरिष्टकयोः
औपरिष्टकेषु
 
एक
द्वि
बहु
प्रथमा
औपरिष्टकम्
औपरिष्टके
औपरिष्टकानि
सम्बोधन
औपरिष्टक
औपरिष्टके
औपरिष्टकानि
द्वितीया
औपरिष्टकम्
औपरिष्टके
औपरिष्टकानि
तृतीया
औपरिष्टकेन
औपरिष्टकाभ्याम्
औपरिष्टकैः
चतुर्थी
औपरिष्टकाय
औपरिष्टकाभ्याम्
औपरिष्टकेभ्यः
पञ्चमी
औपरिष्टकात् / औपरिष्टकाद्
औपरिष्टकाभ्याम्
औपरिष्टकेभ्यः
षष्ठी
औपरिष्टकस्य
औपरिष्टकयोः
औपरिष्टकानाम्
सप्तमी
औपरिष्टके
औपरिष्टकयोः
औपरिष्टकेषु