औपनिषद शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपनिषदः
औपनिषदौ
औपनिषदाः
सम्बोधन
औपनिषद
औपनिषदौ
औपनिषदाः
द्वितीया
औपनिषदम्
औपनिषदौ
औपनिषदान्
तृतीया
औपनिषदेन
औपनिषदाभ्याम्
औपनिषदैः
चतुर्थी
औपनिषदाय
औपनिषदाभ्याम्
औपनिषदेभ्यः
पञ्चमी
औपनिषदात् / औपनिषदाद्
औपनिषदाभ्याम्
औपनिषदेभ्यः
षष्ठी
औपनिषदस्य
औपनिषदयोः
औपनिषदानाम्
सप्तमी
औपनिषदे
औपनिषदयोः
औपनिषदेषु
 
एक
द्वि
बहु
प्रथमा
औपनिषदः
औपनिषदौ
औपनिषदाः
सम्बोधन
औपनिषद
औपनिषदौ
औपनिषदाः
द्वितीया
औपनिषदम्
औपनिषदौ
औपनिषदान्
तृतीया
औपनिषदेन
औपनिषदाभ्याम्
औपनिषदैः
चतुर्थी
औपनिषदाय
औपनिषदाभ्याम्
औपनिषदेभ्यः
पञ्चमी
औपनिषदात् / औपनिषदाद्
औपनिषदाभ्याम्
औपनिषदेभ्यः
षष्ठी
औपनिषदस्य
औपनिषदयोः
औपनिषदानाम्
सप्तमी
औपनिषदे
औपनिषदयोः
औपनिषदेषु


अन्याः