औपनिषत्क शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपनिषत्कः
औपनिषत्कौ
औपनिषत्काः
सम्बोधन
औपनिषत्क
औपनिषत्कौ
औपनिषत्काः
द्वितीया
औपनिषत्कम्
औपनिषत्कौ
औपनिषत्कान्
तृतीया
औपनिषत्केन
औपनिषत्काभ्याम्
औपनिषत्कैः
चतुर्थी
औपनिषत्काय
औपनिषत्काभ्याम्
औपनिषत्केभ्यः
पञ्चमी
औपनिषत्कात् / औपनिषत्काद्
औपनिषत्काभ्याम्
औपनिषत्केभ्यः
षष्ठी
औपनिषत्कस्य
औपनिषत्कयोः
औपनिषत्कानाम्
सप्तमी
औपनिषत्के
औपनिषत्कयोः
औपनिषत्केषु
 
एक
द्वि
बहु
प्रथमा
औपनिषत्कः
औपनिषत्कौ
औपनिषत्काः
सम्बोधन
औपनिषत्क
औपनिषत्कौ
औपनिषत्काः
द्वितीया
औपनिषत्कम्
औपनिषत्कौ
औपनिषत्कान्
तृतीया
औपनिषत्केन
औपनिषत्काभ्याम्
औपनिषत्कैः
चतुर्थी
औपनिषत्काय
औपनिषत्काभ्याम्
औपनिषत्केभ्यः
पञ्चमी
औपनिषत्कात् / औपनिषत्काद्
औपनिषत्काभ्याम्
औपनिषत्केभ्यः
षष्ठी
औपनिषत्कस्य
औपनिषत्कयोः
औपनिषत्कानाम्
सप्तमी
औपनिषत्के
औपनिषत्कयोः
औपनिषत्केषु


अन्याः