औपधेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपधेयः
औपधेयौ
औपधेयाः
सम्बोधन
औपधेय
औपधेयौ
औपधेयाः
द्वितीया
औपधेयम्
औपधेयौ
औपधेयान्
तृतीया
औपधेयेन
औपधेयाभ्याम्
औपधेयैः
चतुर्थी
औपधेयाय
औपधेयाभ्याम्
औपधेयेभ्यः
पञ्चमी
औपधेयात् / औपधेयाद्
औपधेयाभ्याम्
औपधेयेभ्यः
षष्ठी
औपधेयस्य
औपधेययोः
औपधेयानाम्
सप्तमी
औपधेये
औपधेययोः
औपधेयेषु
 
एक
द्वि
बहु
प्रथमा
औपधेयः
औपधेयौ
औपधेयाः
सम्बोधन
औपधेय
औपधेयौ
औपधेयाः
द्वितीया
औपधेयम्
औपधेयौ
औपधेयान्
तृतीया
औपधेयेन
औपधेयाभ्याम्
औपधेयैः
चतुर्थी
औपधेयाय
औपधेयाभ्याम्
औपधेयेभ्यः
पञ्चमी
औपधेयात् / औपधेयाद्
औपधेयाभ्याम्
औपधेयेभ्यः
षष्ठी
औपधेयस्य
औपधेययोः
औपधेयानाम्
सप्तमी
औपधेये
औपधेययोः
औपधेयेषु


अन्याः