औद्वेप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औद्वेपः
औद्वेपौ
औद्वेपाः
सम्बोधन
औद्वेप
औद्वेपौ
औद्वेपाः
द्वितीया
औद्वेपम्
औद्वेपौ
औद्वेपान्
तृतीया
औद्वेपेन
औद्वेपाभ्याम्
औद्वेपैः
चतुर्थी
औद्वेपाय
औद्वेपाभ्याम्
औद्वेपेभ्यः
पञ्चमी
औद्वेपात् / औद्वेपाद्
औद्वेपाभ्याम्
औद्वेपेभ्यः
षष्ठी
औद्वेपस्य
औद्वेपयोः
औद्वेपानाम्
सप्तमी
औद्वेपे
औद्वेपयोः
औद्वेपेषु
 
एक
द्वि
बहु
प्रथमा
औद्वेपः
औद्वेपौ
औद्वेपाः
सम्बोधन
औद्वेप
औद्वेपौ
औद्वेपाः
द्वितीया
औद्वेपम्
औद्वेपौ
औद्वेपान्
तृतीया
औद्वेपेन
औद्वेपाभ्याम्
औद्वेपैः
चतुर्थी
औद्वेपाय
औद्वेपाभ्याम्
औद्वेपेभ्यः
पञ्चमी
औद्वेपात् / औद्वेपाद्
औद्वेपाभ्याम्
औद्वेपेभ्यः
षष्ठी
औद्वेपस्य
औद्वेपयोः
औद्वेपानाम्
सप्तमी
औद्वेपे
औद्वेपयोः
औद्वेपेषु


अन्याः