औदस्थान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औदस्थानः
औदस्थानौ
औदस्थानाः
सम्बोधन
औदस्थान
औदस्थानौ
औदस्थानाः
द्वितीया
औदस्थानम्
औदस्थानौ
औदस्थानान्
तृतीया
औदस्थानेन
औदस्थानाभ्याम्
औदस्थानैः
चतुर्थी
औदस्थानाय
औदस्थानाभ्याम्
औदस्थानेभ्यः
पञ्चमी
औदस्थानात् / औदस्थानाद्
औदस्थानाभ्याम्
औदस्थानेभ्यः
षष्ठी
औदस्थानस्य
औदस्थानयोः
औदस्थानानाम्
सप्तमी
औदस्थाने
औदस्थानयोः
औदस्थानेषु
 
एक
द्वि
बहु
प्रथमा
औदस्थानः
औदस्थानौ
औदस्थानाः
सम्बोधन
औदस्थान
औदस्थानौ
औदस्थानाः
द्वितीया
औदस्थानम्
औदस्थानौ
औदस्थानान्
तृतीया
औदस्थानेन
औदस्थानाभ्याम्
औदस्थानैः
चतुर्थी
औदस्थानाय
औदस्थानाभ्याम्
औदस्थानेभ्यः
पञ्चमी
औदस्थानात् / औदस्थानाद्
औदस्थानाभ्याम्
औदस्थानेभ्यः
षष्ठी
औदस्थानस्य
औदस्थानयोः
औदस्थानानाम्
सप्तमी
औदस्थाने
औदस्थानयोः
औदस्थानेषु


अन्याः