औदश्वित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औदश्वितः
औदश्वितौ
औदश्विताः
सम्बोधन
औदश्वित
औदश्वितौ
औदश्विताः
द्वितीया
औदश्वितम्
औदश्वितौ
औदश्वितान्
तृतीया
औदश्वितेन
औदश्विताभ्याम्
औदश्वितैः
चतुर्थी
औदश्विताय
औदश्विताभ्याम्
औदश्वितेभ्यः
पञ्चमी
औदश्वितात् / औदश्विताद्
औदश्विताभ्याम्
औदश्वितेभ्यः
षष्ठी
औदश्वितस्य
औदश्वितयोः
औदश्वितानाम्
सप्तमी
औदश्विते
औदश्वितयोः
औदश्वितेषु
 
एक
द्वि
बहु
प्रथमा
औदश्वितः
औदश्वितौ
औदश्विताः
सम्बोधन
औदश्वित
औदश्वितौ
औदश्विताः
द्वितीया
औदश्वितम्
औदश्वितौ
औदश्वितान्
तृतीया
औदश्वितेन
औदश्विताभ्याम्
औदश्वितैः
चतुर्थी
औदश्विताय
औदश्विताभ्याम्
औदश्वितेभ्यः
पञ्चमी
औदश्वितात् / औदश्विताद्
औदश्विताभ्याम्
औदश्वितेभ्यः
षष्ठी
औदश्वितस्य
औदश्वितयोः
औदश्वितानाम्
सप्तमी
औदश्विते
औदश्वितयोः
औदश्वितेषु


अन्याः