औदमेधीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औदमेधीयः
औदमेधीयौ
औदमेधीयाः
सम्बोधन
औदमेधीय
औदमेधीयौ
औदमेधीयाः
द्वितीया
औदमेधीयम्
औदमेधीयौ
औदमेधीयान्
तृतीया
औदमेधीयेन
औदमेधीयाभ्याम्
औदमेधीयैः
चतुर्थी
औदमेधीयाय
औदमेधीयाभ्याम्
औदमेधीयेभ्यः
पञ्चमी
औदमेधीयात् / औदमेधीयाद्
औदमेधीयाभ्याम्
औदमेधीयेभ्यः
षष्ठी
औदमेधीयस्य
औदमेधीययोः
औदमेधीयानाम्
सप्तमी
औदमेधीये
औदमेधीययोः
औदमेधीयेषु
 
एक
द्वि
बहु
प्रथमा
औदमेधीयः
औदमेधीयौ
औदमेधीयाः
सम्बोधन
औदमेधीय
औदमेधीयौ
औदमेधीयाः
द्वितीया
औदमेधीयम्
औदमेधीयौ
औदमेधीयान्
तृतीया
औदमेधीयेन
औदमेधीयाभ्याम्
औदमेधीयैः
चतुर्थी
औदमेधीयाय
औदमेधीयाभ्याम्
औदमेधीयेभ्यः
पञ्चमी
औदमेधीयात् / औदमेधीयाद्
औदमेधीयाभ्याम्
औदमेधीयेभ्यः
षष्ठी
औदमेधीयस्य
औदमेधीययोः
औदमेधीयानाम्
सप्तमी
औदमेधीये
औदमेधीययोः
औदमेधीयेषु


अन्याः