औत्पुतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्पुतिकः
औत्पुतिकौ
औत्पुतिकाः
सम्बोधन
औत्पुतिक
औत्पुतिकौ
औत्पुतिकाः
द्वितीया
औत्पुतिकम्
औत्पुतिकौ
औत्पुतिकान्
तृतीया
औत्पुतिकेन
औत्पुतिकाभ्याम्
औत्पुतिकैः
चतुर्थी
औत्पुतिकाय
औत्पुतिकाभ्याम्
औत्पुतिकेभ्यः
पञ्चमी
औत्पुतिकात् / औत्पुतिकाद्
औत्पुतिकाभ्याम्
औत्पुतिकेभ्यः
षष्ठी
औत्पुतिकस्य
औत्पुतिकयोः
औत्पुतिकानाम्
सप्तमी
औत्पुतिके
औत्पुतिकयोः
औत्पुतिकेषु
 
एक
द्वि
बहु
प्रथमा
औत्पुतिकः
औत्पुतिकौ
औत्पुतिकाः
सम्बोधन
औत्पुतिक
औत्पुतिकौ
औत्पुतिकाः
द्वितीया
औत्पुतिकम्
औत्पुतिकौ
औत्पुतिकान्
तृतीया
औत्पुतिकेन
औत्पुतिकाभ्याम्
औत्पुतिकैः
चतुर्थी
औत्पुतिकाय
औत्पुतिकाभ्याम्
औत्पुतिकेभ्यः
पञ्चमी
औत्पुतिकात् / औत्पुतिकाद्
औत्पुतिकाभ्याम्
औत्पुतिकेभ्यः
षष्ठी
औत्पुतिकस्य
औत्पुतिकयोः
औत्पुतिकानाम्
सप्तमी
औत्पुतिके
औत्पुतिकयोः
औत्पुतिकेषु


अन्याः