औत्पात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्पातः
औत्पातौ
औत्पाताः
सम्बोधन
औत्पात
औत्पातौ
औत्पाताः
द्वितीया
औत्पातम्
औत्पातौ
औत्पातान्
तृतीया
औत्पातेन
औत्पाताभ्याम्
औत्पातैः
चतुर्थी
औत्पाताय
औत्पाताभ्याम्
औत्पातेभ्यः
पञ्चमी
औत्पातात् / औत्पाताद्
औत्पाताभ्याम्
औत्पातेभ्यः
षष्ठी
औत्पातस्य
औत्पातयोः
औत्पातानाम्
सप्तमी
औत्पाते
औत्पातयोः
औत्पातेषु
 
एक
द्वि
बहु
प्रथमा
औत्पातः
औत्पातौ
औत्पाताः
सम्बोधन
औत्पात
औत्पातौ
औत्पाताः
द्वितीया
औत्पातम्
औत्पातौ
औत्पातान्
तृतीया
औत्पातेन
औत्पाताभ्याम्
औत्पातैः
चतुर्थी
औत्पाताय
औत्पाताभ्याम्
औत्पातेभ्यः
पञ्चमी
औत्पातात् / औत्पाताद्
औत्पाताभ्याम्
औत्पातेभ्यः
षष्ठी
औत्पातस्य
औत्पातयोः
औत्पातानाम्
सप्तमी
औत्पाते
औत्पातयोः
औत्पातेषु


अन्याः