औत्तराषाढ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्तराषाढः
औत्तराषाढौ
औत्तराषाढाः
सम्बोधन
औत्तराषाढ
औत्तराषाढौ
औत्तराषाढाः
द्वितीया
औत्तराषाढम्
औत्तराषाढौ
औत्तराषाढान्
तृतीया
औत्तराषाढेन
औत्तराषाढाभ्याम्
औत्तराषाढैः
चतुर्थी
औत्तराषाढाय
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
पञ्चमी
औत्तराषाढात् / औत्तराषाढाद्
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
षष्ठी
औत्तराषाढस्य
औत्तराषाढयोः
औत्तराषाढानाम्
सप्तमी
औत्तराषाढे
औत्तराषाढयोः
औत्तराषाढेषु
 
एक
द्वि
बहु
प्रथमा
औत्तराषाढः
औत्तराषाढौ
औत्तराषाढाः
सम्बोधन
औत्तराषाढ
औत्तराषाढौ
औत्तराषाढाः
द्वितीया
औत्तराषाढम्
औत्तराषाढौ
औत्तराषाढान्
तृतीया
औत्तराषाढेन
औत्तराषाढाभ्याम्
औत्तराषाढैः
चतुर्थी
औत्तराषाढाय
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
पञ्चमी
औत्तराषाढात् / औत्तराषाढाद्
औत्तराषाढाभ्याम्
औत्तराषाढेभ्यः
षष्ठी
औत्तराषाढस्य
औत्तराषाढयोः
औत्तराषाढानाम्
सप्तमी
औत्तराषाढे
औत्तराषाढयोः
औत्तराषाढेषु


अन्याः