औक्थ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औक्थ्यः
औक्थ्यौ
औक्थ्याः
सम्बोधन
औक्थ्य
औक्थ्यौ
औक्थ्याः
द्वितीया
औक्थ्यम्
औक्थ्यौ
औक्थ्यान्
तृतीया
औक्थ्येन
औक्थ्याभ्याम्
औक्थ्यैः
चतुर्थी
औक्थ्याय
औक्थ्याभ्याम्
औक्थ्येभ्यः
पञ्चमी
औक्थ्यात् / औक्थ्याद्
औक्थ्याभ्याम्
औक्थ्येभ्यः
षष्ठी
औक्थ्यस्य
औक्थ्ययोः
औक्थ्यानाम्
सप्तमी
औक्थ्ये
औक्थ्ययोः
औक्थ्येषु
 
एक
द्वि
बहु
प्रथमा
औक्थ्यः
औक्थ्यौ
औक्थ्याः
सम्बोधन
औक्थ्य
औक्थ्यौ
औक्थ्याः
द्वितीया
औक्थ्यम्
औक्थ्यौ
औक्थ्यान्
तृतीया
औक्थ्येन
औक्थ्याभ्याम्
औक्थ्यैः
चतुर्थी
औक्थ्याय
औक्थ्याभ्याम्
औक्थ्येभ्यः
पञ्चमी
औक्थ्यात् / औक्थ्याद्
औक्थ्याभ्याम्
औक्थ्येभ्यः
षष्ठी
औक्थ्यस्य
औक्थ्ययोः
औक्थ्यानाम्
सप्तमी
औक्थ्ये
औक्थ्ययोः
औक्थ्येषु