ओहित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओहितः
ओहितौ
ओहिताः
सम्बोधन
ओहित
ओहितौ
ओहिताः
द्वितीया
ओहितम्
ओहितौ
ओहितान्
तृतीया
ओहितेन
ओहिताभ्याम्
ओहितैः
चतुर्थी
ओहिताय
ओहिताभ्याम्
ओहितेभ्यः
पञ्चमी
ओहितात् / ओहिताद्
ओहिताभ्याम्
ओहितेभ्यः
षष्ठी
ओहितस्य
ओहितयोः
ओहितानाम्
सप्तमी
ओहिते
ओहितयोः
ओहितेषु
 
एक
द्वि
बहु
प्रथमा
ओहितः
ओहितौ
ओहिताः
सम्बोधन
ओहित
ओहितौ
ओहिताः
द्वितीया
ओहितम्
ओहितौ
ओहितान्
तृतीया
ओहितेन
ओहिताभ्याम्
ओहितैः
चतुर्थी
ओहिताय
ओहिताभ्याम्
ओहितेभ्यः
पञ्चमी
ओहितात् / ओहिताद्
ओहिताभ्याम्
ओहितेभ्यः
षष्ठी
ओहितस्य
ओहितयोः
ओहितानाम्
सप्तमी
ओहिते
ओहितयोः
ओहितेषु


अन्याः