ओहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओहकः
ओहकौ
ओहकाः
सम्बोधन
ओहक
ओहकौ
ओहकाः
द्वितीया
ओहकम्
ओहकौ
ओहकान्
तृतीया
ओहकेन
ओहकाभ्याम्
ओहकैः
चतुर्थी
ओहकाय
ओहकाभ्याम्
ओहकेभ्यः
पञ्चमी
ओहकात् / ओहकाद्
ओहकाभ्याम्
ओहकेभ्यः
षष्ठी
ओहकस्य
ओहकयोः
ओहकानाम्
सप्तमी
ओहके
ओहकयोः
ओहकेषु
 
एक
द्वि
बहु
प्रथमा
ओहकः
ओहकौ
ओहकाः
सम्बोधन
ओहक
ओहकौ
ओहकाः
द्वितीया
ओहकम्
ओहकौ
ओहकान्
तृतीया
ओहकेन
ओहकाभ्याम्
ओहकैः
चतुर्थी
ओहकाय
ओहकाभ्याम्
ओहकेभ्यः
पञ्चमी
ओहकात् / ओहकाद्
ओहकाभ्याम्
ओहकेभ्यः
षष्ठी
ओहकस्य
ओहकयोः
ओहकानाम्
सप्तमी
ओहके
ओहकयोः
ओहकेषु


अन्याः