ओष्ठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओष्ठः
ओष्ठौ
ओष्ठाः
सम्बोधन
ओष्ठ
ओष्ठौ
ओष्ठाः
द्वितीया
ओष्ठम्
ओष्ठौ
ओष्ठान्
तृतीया
ओष्ठेन
ओष्ठाभ्याम्
ओष्ठैः
चतुर्थी
ओष्ठाय
ओष्ठाभ्याम्
ओष्ठेभ्यः
पञ्चमी
ओष्ठात् / ओष्ठाद्
ओष्ठाभ्याम्
ओष्ठेभ्यः
षष्ठी
ओष्ठस्य
ओष्ठयोः
ओष्ठानाम्
सप्तमी
ओष्ठे
ओष्ठयोः
ओष्ठेषु
 
एक
द्वि
बहु
प्रथमा
ओष्ठः
ओष्ठौ
ओष्ठाः
सम्बोधन
ओष्ठ
ओष्ठौ
ओष्ठाः
द्वितीया
ओष्ठम्
ओष्ठौ
ओष्ठान्
तृतीया
ओष्ठेन
ओष्ठाभ्याम्
ओष्ठैः
चतुर्थी
ओष्ठाय
ओष्ठाभ्याम्
ओष्ठेभ्यः
पञ्चमी
ओष्ठात् / ओष्ठाद्
ओष्ठाभ्याम्
ओष्ठेभ्यः
षष्ठी
ओष्ठस्य
ओष्ठयोः
ओष्ठानाम्
सप्तमी
ओष्ठे
ओष्ठयोः
ओष्ठेषु