ओषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओषितव्यः
ओषितव्यौ
ओषितव्याः
सम्बोधन
ओषितव्य
ओषितव्यौ
ओषितव्याः
द्वितीया
ओषितव्यम्
ओषितव्यौ
ओषितव्यान्
तृतीया
ओषितव्येन
ओषितव्याभ्याम्
ओषितव्यैः
चतुर्थी
ओषितव्याय
ओषितव्याभ्याम्
ओषितव्येभ्यः
पञ्चमी
ओषितव्यात् / ओषितव्याद्
ओषितव्याभ्याम्
ओषितव्येभ्यः
षष्ठी
ओषितव्यस्य
ओषितव्ययोः
ओषितव्यानाम्
सप्तमी
ओषितव्ये
ओषितव्ययोः
ओषितव्येषु
 
एक
द्वि
बहु
प्रथमा
ओषितव्यः
ओषितव्यौ
ओषितव्याः
सम्बोधन
ओषितव्य
ओषितव्यौ
ओषितव्याः
द्वितीया
ओषितव्यम्
ओषितव्यौ
ओषितव्यान्
तृतीया
ओषितव्येन
ओषितव्याभ्याम्
ओषितव्यैः
चतुर्थी
ओषितव्याय
ओषितव्याभ्याम्
ओषितव्येभ्यः
पञ्चमी
ओषितव्यात् / ओषितव्याद्
ओषितव्याभ्याम्
ओषितव्येभ्यः
षष्ठी
ओषितव्यस्य
ओषितव्ययोः
ओषितव्यानाम्
सप्तमी
ओषितव्ये
ओषितव्ययोः
ओषितव्येषु


अन्याः