ओषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओषितः
ओषितौ
ओषिताः
सम्बोधन
ओषित
ओषितौ
ओषिताः
द्वितीया
ओषितम्
ओषितौ
ओषितान्
तृतीया
ओषितेन
ओषिताभ्याम्
ओषितैः
चतुर्थी
ओषिताय
ओषिताभ्याम्
ओषितेभ्यः
पञ्चमी
ओषितात् / ओषिताद्
ओषिताभ्याम्
ओषितेभ्यः
षष्ठी
ओषितस्य
ओषितयोः
ओषितानाम्
सप्तमी
ओषिते
ओषितयोः
ओषितेषु
 
एक
द्वि
बहु
प्रथमा
ओषितः
ओषितौ
ओषिताः
सम्बोधन
ओषित
ओषितौ
ओषिताः
द्वितीया
ओषितम्
ओषितौ
ओषितान्
तृतीया
ओषितेन
ओषिताभ्याम्
ओषितैः
चतुर्थी
ओषिताय
ओषिताभ्याम्
ओषितेभ्यः
पञ्चमी
ओषितात् / ओषिताद्
ओषिताभ्याम्
ओषितेभ्यः
षष्ठी
ओषितस्य
ओषितयोः
ओषितानाम्
सप्तमी
ओषिते
ओषितयोः
ओषितेषु


अन्याः