ओषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओषणीयः
ओषणीयौ
ओषणीयाः
सम्बोधन
ओषणीय
ओषणीयौ
ओषणीयाः
द्वितीया
ओषणीयम्
ओषणीयौ
ओषणीयान्
तृतीया
ओषणीयेन
ओषणीयाभ्याम्
ओषणीयैः
चतुर्थी
ओषणीयाय
ओषणीयाभ्याम्
ओषणीयेभ्यः
पञ्चमी
ओषणीयात् / ओषणीयाद्
ओषणीयाभ्याम्
ओषणीयेभ्यः
षष्ठी
ओषणीयस्य
ओषणीययोः
ओषणीयानाम्
सप्तमी
ओषणीये
ओषणीययोः
ओषणीयेषु
 
एक
द्वि
बहु
प्रथमा
ओषणीयः
ओषणीयौ
ओषणीयाः
सम्बोधन
ओषणीय
ओषणीयौ
ओषणीयाः
द्वितीया
ओषणीयम्
ओषणीयौ
ओषणीयान्
तृतीया
ओषणीयेन
ओषणीयाभ्याम्
ओषणीयैः
चतुर्थी
ओषणीयाय
ओषणीयाभ्याम्
ओषणीयेभ्यः
पञ्चमी
ओषणीयात् / ओषणीयाद्
ओषणीयाभ्याम्
ओषणीयेभ्यः
षष्ठी
ओषणीयस्य
ओषणीययोः
ओषणीयानाम्
सप्तमी
ओषणीये
ओषणीययोः
ओषणीयेषु


अन्याः