ओषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओषकः
ओषकौ
ओषकाः
सम्बोधन
ओषक
ओषकौ
ओषकाः
द्वितीया
ओषकम्
ओषकौ
ओषकान्
तृतीया
ओषकेण
ओषकाभ्याम्
ओषकैः
चतुर्थी
ओषकाय
ओषकाभ्याम्
ओषकेभ्यः
पञ्चमी
ओषकात् / ओषकाद्
ओषकाभ्याम्
ओषकेभ्यः
षष्ठी
ओषकस्य
ओषकयोः
ओषकाणाम्
सप्तमी
ओषके
ओषकयोः
ओषकेषु
 
एक
द्वि
बहु
प्रथमा
ओषकः
ओषकौ
ओषकाः
सम्बोधन
ओषक
ओषकौ
ओषकाः
द्वितीया
ओषकम्
ओषकौ
ओषकान्
तृतीया
ओषकेण
ओषकाभ्याम्
ओषकैः
चतुर्थी
ओषकाय
ओषकाभ्याम्
ओषकेभ्यः
पञ्चमी
ओषकात् / ओषकाद्
ओषकाभ्याम्
ओषकेभ्यः
षष्ठी
ओषकस्य
ओषकयोः
ओषकाणाम्
सप्तमी
ओषके
ओषकयोः
ओषकेषु


अन्याः