ओतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओतव्यः
ओतव्यौ
ओतव्याः
सम्बोधन
ओतव्य
ओतव्यौ
ओतव्याः
द्वितीया
ओतव्यम्
ओतव्यौ
ओतव्यान्
तृतीया
ओतव्येन
ओतव्याभ्याम्
ओतव्यैः
चतुर्थी
ओतव्याय
ओतव्याभ्याम्
ओतव्येभ्यः
पञ्चमी
ओतव्यात् / ओतव्याद्
ओतव्याभ्याम्
ओतव्येभ्यः
षष्ठी
ओतव्यस्य
ओतव्ययोः
ओतव्यानाम्
सप्तमी
ओतव्ये
ओतव्ययोः
ओतव्येषु
 
एक
द्वि
बहु
प्रथमा
ओतव्यः
ओतव्यौ
ओतव्याः
सम्बोधन
ओतव्य
ओतव्यौ
ओतव्याः
द्वितीया
ओतव्यम्
ओतव्यौ
ओतव्यान्
तृतीया
ओतव्येन
ओतव्याभ्याम्
ओतव्यैः
चतुर्थी
ओतव्याय
ओतव्याभ्याम्
ओतव्येभ्यः
पञ्चमी
ओतव्यात् / ओतव्याद्
ओतव्याभ्याम्
ओतव्येभ्यः
षष्ठी
ओतव्यस्य
ओतव्ययोः
ओतव्यानाम्
सप्तमी
ओतव्ये
ओतव्ययोः
ओतव्येषु


अन्याः