ओणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओणनीयः
ओणनीयौ
ओणनीयाः
सम्बोधन
ओणनीय
ओणनीयौ
ओणनीयाः
द्वितीया
ओणनीयम्
ओणनीयौ
ओणनीयान्
तृतीया
ओणनीयेन
ओणनीयाभ्याम्
ओणनीयैः
चतुर्थी
ओणनीयाय
ओणनीयाभ्याम्
ओणनीयेभ्यः
पञ्चमी
ओणनीयात् / ओणनीयाद्
ओणनीयाभ्याम्
ओणनीयेभ्यः
षष्ठी
ओणनीयस्य
ओणनीययोः
ओणनीयानाम्
सप्तमी
ओणनीये
ओणनीययोः
ओणनीयेषु
 
एक
द्वि
बहु
प्रथमा
ओणनीयः
ओणनीयौ
ओणनीयाः
सम्बोधन
ओणनीय
ओणनीयौ
ओणनीयाः
द्वितीया
ओणनीयम्
ओणनीयौ
ओणनीयान्
तृतीया
ओणनीयेन
ओणनीयाभ्याम्
ओणनीयैः
चतुर्थी
ओणनीयाय
ओणनीयाभ्याम्
ओणनीयेभ्यः
पञ्चमी
ओणनीयात् / ओणनीयाद्
ओणनीयाभ्याम्
ओणनीयेभ्यः
षष्ठी
ओणनीयस्य
ओणनीययोः
ओणनीयानाम्
सप्तमी
ओणनीये
ओणनीययोः
ओणनीयेषु


अन्याः