ओठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओठितव्यः
ओठितव्यौ
ओठितव्याः
सम्बोधन
ओठितव्य
ओठितव्यौ
ओठितव्याः
द्वितीया
ओठितव्यम्
ओठितव्यौ
ओठितव्यान्
तृतीया
ओठितव्येन
ओठितव्याभ्याम्
ओठितव्यैः
चतुर्थी
ओठितव्याय
ओठितव्याभ्याम्
ओठितव्येभ्यः
पञ्चमी
ओठितव्यात् / ओठितव्याद्
ओठितव्याभ्याम्
ओठितव्येभ्यः
षष्ठी
ओठितव्यस्य
ओठितव्ययोः
ओठितव्यानाम्
सप्तमी
ओठितव्ये
ओठितव्ययोः
ओठितव्येषु
 
एक
द्वि
बहु
प्रथमा
ओठितव्यः
ओठितव्यौ
ओठितव्याः
सम्बोधन
ओठितव्य
ओठितव्यौ
ओठितव्याः
द्वितीया
ओठितव्यम्
ओठितव्यौ
ओठितव्यान्
तृतीया
ओठितव्येन
ओठितव्याभ्याम्
ओठितव्यैः
चतुर्थी
ओठितव्याय
ओठितव्याभ्याम्
ओठितव्येभ्यः
पञ्चमी
ओठितव्यात् / ओठितव्याद्
ओठितव्याभ्याम्
ओठितव्येभ्यः
षष्ठी
ओठितव्यस्य
ओठितव्ययोः
ओठितव्यानाम्
सप्तमी
ओठितव्ये
ओठितव्ययोः
ओठितव्येषु


अन्याः