ओठित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओठितः
ओठितौ
ओठिताः
सम्बोधन
ओठित
ओठितौ
ओठिताः
द्वितीया
ओठितम्
ओठितौ
ओठितान्
तृतीया
ओठितेन
ओठिताभ्याम्
ओठितैः
चतुर्थी
ओठिताय
ओठिताभ्याम्
ओठितेभ्यः
पञ्चमी
ओठितात् / ओठिताद्
ओठिताभ्याम्
ओठितेभ्यः
षष्ठी
ओठितस्य
ओठितयोः
ओठितानाम्
सप्तमी
ओठिते
ओठितयोः
ओठितेषु
 
एक
द्वि
बहु
प्रथमा
ओठितः
ओठितौ
ओठिताः
सम्बोधन
ओठित
ओठितौ
ओठिताः
द्वितीया
ओठितम्
ओठितौ
ओठितान्
तृतीया
ओठितेन
ओठिताभ्याम्
ओठितैः
चतुर्थी
ओठिताय
ओठिताभ्याम्
ओठितेभ्यः
पञ्चमी
ओठितात् / ओठिताद्
ओठिताभ्याम्
ओठितेभ्यः
षष्ठी
ओठितस्य
ओठितयोः
ओठितानाम्
सप्तमी
ओठिते
ओठितयोः
ओठितेषु


अन्याः