ओठमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओठमानः
ओठमानौ
ओठमानाः
सम्बोधन
ओठमान
ओठमानौ
ओठमानाः
द्वितीया
ओठमानम्
ओठमानौ
ओठमानान्
तृतीया
ओठमानेन
ओठमानाभ्याम्
ओठमानैः
चतुर्थी
ओठमानाय
ओठमानाभ्याम्
ओठमानेभ्यः
पञ्चमी
ओठमानात् / ओठमानाद्
ओठमानाभ्याम्
ओठमानेभ्यः
षष्ठी
ओठमानस्य
ओठमानयोः
ओठमानानाम्
सप्तमी
ओठमाने
ओठमानयोः
ओठमानेषु
 
एक
द्वि
बहु
प्रथमा
ओठमानः
ओठमानौ
ओठमानाः
सम्बोधन
ओठमान
ओठमानौ
ओठमानाः
द्वितीया
ओठमानम्
ओठमानौ
ओठमानान्
तृतीया
ओठमानेन
ओठमानाभ्याम्
ओठमानैः
चतुर्थी
ओठमानाय
ओठमानाभ्याम्
ओठमानेभ्यः
पञ्चमी
ओठमानात् / ओठमानाद्
ओठमानाभ्याम्
ओठमानेभ्यः
षष्ठी
ओठमानस्य
ओठमानयोः
ओठमानानाम्
सप्तमी
ओठमाने
ओठमानयोः
ओठमानेषु


अन्याः