ओच्छक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओच्छकः
ओच्छकौ
ओच्छकाः
सम्बोधन
ओच्छक
ओच्छकौ
ओच्छकाः
द्वितीया
ओच्छकम्
ओच्छकौ
ओच्छकान्
तृतीया
ओच्छकेन
ओच्छकाभ्याम्
ओच्छकैः
चतुर्थी
ओच्छकाय
ओच्छकाभ्याम्
ओच्छकेभ्यः
पञ्चमी
ओच्छकात् / ओच्छकाद्
ओच्छकाभ्याम्
ओच्छकेभ्यः
षष्ठी
ओच्छकस्य
ओच्छकयोः
ओच्छकानाम्
सप्तमी
ओच्छके
ओच्छकयोः
ओच्छकेषु
 
एक
द्वि
बहु
प्रथमा
ओच्छकः
ओच्छकौ
ओच्छकाः
सम्बोधन
ओच्छक
ओच्छकौ
ओच्छकाः
द्वितीया
ओच्छकम्
ओच्छकौ
ओच्छकान्
तृतीया
ओच्छकेन
ओच्छकाभ्याम्
ओच्छकैः
चतुर्थी
ओच्छकाय
ओच्छकाभ्याम्
ओच्छकेभ्यः
पञ्चमी
ओच्छकात् / ओच्छकाद्
ओच्छकाभ्याम्
ओच्छकेभ्यः
षष्ठी
ओच्छकस्य
ओच्छकयोः
ओच्छकानाम्
सप्तमी
ओच्छके
ओच्छकयोः
ओच्छकेषु


अन्याः