ओचितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओचितव्यः
ओचितव्यौ
ओचितव्याः
सम्बोधन
ओचितव्य
ओचितव्यौ
ओचितव्याः
द्वितीया
ओचितव्यम्
ओचितव्यौ
ओचितव्यान्
तृतीया
ओचितव्येन
ओचितव्याभ्याम्
ओचितव्यैः
चतुर्थी
ओचितव्याय
ओचितव्याभ्याम्
ओचितव्येभ्यः
पञ्चमी
ओचितव्यात् / ओचितव्याद्
ओचितव्याभ्याम्
ओचितव्येभ्यः
षष्ठी
ओचितव्यस्य
ओचितव्ययोः
ओचितव्यानाम्
सप्तमी
ओचितव्ये
ओचितव्ययोः
ओचितव्येषु
 
एक
द्वि
बहु
प्रथमा
ओचितव्यः
ओचितव्यौ
ओचितव्याः
सम्बोधन
ओचितव्य
ओचितव्यौ
ओचितव्याः
द्वितीया
ओचितव्यम्
ओचितव्यौ
ओचितव्यान्
तृतीया
ओचितव्येन
ओचितव्याभ्याम्
ओचितव्यैः
चतुर्थी
ओचितव्याय
ओचितव्याभ्याम्
ओचितव्येभ्यः
पञ्चमी
ओचितव्यात् / ओचितव्याद्
ओचितव्याभ्याम्
ओचितव्येभ्यः
षष्ठी
ओचितव्यस्य
ओचितव्ययोः
ओचितव्यानाम्
सप्तमी
ओचितव्ये
ओचितव्ययोः
ओचितव्येषु


अन्याः