ऐषुकावत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऐषुकावतः
ऐषुकावतौ
ऐषुकावताः
सम्बोधन
ऐषुकावत
ऐषुकावतौ
ऐषुकावताः
द्वितीया
ऐषुकावतम्
ऐषुकावतौ
ऐषुकावतान्
तृतीया
ऐषुकावतेन
ऐषुकावताभ्याम्
ऐषुकावतैः
चतुर्थी
ऐषुकावताय
ऐषुकावताभ्याम्
ऐषुकावतेभ्यः
पञ्चमी
ऐषुकावतात् / ऐषुकावताद्
ऐषुकावताभ्याम्
ऐषुकावतेभ्यः
षष्ठी
ऐषुकावतस्य
ऐषुकावतयोः
ऐषुकावतानाम्
सप्तमी
ऐषुकावते
ऐषुकावतयोः
ऐषुकावतेषु
 
एक
द्वि
बहु
प्रथमा
ऐषुकावतः
ऐषुकावतौ
ऐषुकावताः
सम्बोधन
ऐषुकावत
ऐषुकावतौ
ऐषुकावताः
द्वितीया
ऐषुकावतम्
ऐषुकावतौ
ऐषुकावतान्
तृतीया
ऐषुकावतेन
ऐषुकावताभ्याम्
ऐषुकावतैः
चतुर्थी
ऐषुकावताय
ऐषुकावताभ्याम्
ऐषुकावतेभ्यः
पञ्चमी
ऐषुकावतात् / ऐषुकावताद्
ऐषुकावताभ्याम्
ऐषुकावतेभ्यः
षष्ठी
ऐषुकावतस्य
ऐषुकावतयोः
ऐषुकावतानाम्
सप्तमी
ऐषुकावते
ऐषुकावतयोः
ऐषुकावतेषु


अन्याः