ऐन्द्रहव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऐन्द्रहव्यः
ऐन्द्रहव्यौ
ऐन्द्रहव्याः
सम्बोधन
ऐन्द्रहव्य
ऐन्द्रहव्यौ
ऐन्द्रहव्याः
द्वितीया
ऐन्द्रहव्यम्
ऐन्द्रहव्यौ
ऐन्द्रहव्यान्
तृतीया
ऐन्द्रहव्येण
ऐन्द्रहव्याभ्याम्
ऐन्द्रहव्यैः
चतुर्थी
ऐन्द्रहव्याय
ऐन्द्रहव्याभ्याम्
ऐन्द्रहव्येभ्यः
पञ्चमी
ऐन्द्रहव्यात् / ऐन्द्रहव्याद्
ऐन्द्रहव्याभ्याम्
ऐन्द्रहव्येभ्यः
षष्ठी
ऐन्द्रहव्यस्य
ऐन्द्रहव्ययोः
ऐन्द्रहव्याणाम्
सप्तमी
ऐन्द्रहव्ये
ऐन्द्रहव्ययोः
ऐन्द्रहव्येषु
 
एक
द्वि
बहु
प्रथमा
ऐन्द्रहव्यः
ऐन्द्रहव्यौ
ऐन्द्रहव्याः
सम्बोधन
ऐन्द्रहव्य
ऐन्द्रहव्यौ
ऐन्द्रहव्याः
द्वितीया
ऐन्द्रहव्यम्
ऐन्द्रहव्यौ
ऐन्द्रहव्यान्
तृतीया
ऐन्द्रहव्येण
ऐन्द्रहव्याभ्याम्
ऐन्द्रहव्यैः
चतुर्थी
ऐन्द्रहव्याय
ऐन्द्रहव्याभ्याम्
ऐन्द्रहव्येभ्यः
पञ्चमी
ऐन्द्रहव्यात् / ऐन्द्रहव्याद्
ऐन्द्रहव्याभ्याम्
ऐन्द्रहव्येभ्यः
षष्ठी
ऐन्द्रहव्यस्य
ऐन्द्रहव्ययोः
ऐन्द्रहव्याणाम्
सप्तमी
ऐन्द्रहव्ये
ऐन्द्रहव्ययोः
ऐन्द्रहव्येषु