ऐकसहस्रिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऐकसहस्रिकः
ऐकसहस्रिकौ
ऐकसहस्रिकाः
सम्बोधन
ऐकसहस्रिक
ऐकसहस्रिकौ
ऐकसहस्रिकाः
द्वितीया
ऐकसहस्रिकम्
ऐकसहस्रिकौ
ऐकसहस्रिकान्
तृतीया
ऐकसहस्रिकेण
ऐकसहस्रिकाभ्याम्
ऐकसहस्रिकैः
चतुर्थी
ऐकसहस्रिकाय
ऐकसहस्रिकाभ्याम्
ऐकसहस्रिकेभ्यः
पञ्चमी
ऐकसहस्रिकात् / ऐकसहस्रिकाद्
ऐकसहस्रिकाभ्याम्
ऐकसहस्रिकेभ्यः
षष्ठी
ऐकसहस्रिकस्य
ऐकसहस्रिकयोः
ऐकसहस्रिकाणाम्
सप्तमी
ऐकसहस्रिके
ऐकसहस्रिकयोः
ऐकसहस्रिकेषु
 
एक
द्वि
बहु
प्रथमा
ऐकसहस्रिकः
ऐकसहस्रिकौ
ऐकसहस्रिकाः
सम्बोधन
ऐकसहस्रिक
ऐकसहस्रिकौ
ऐकसहस्रिकाः
द्वितीया
ऐकसहस्रिकम्
ऐकसहस्रिकौ
ऐकसहस्रिकान्
तृतीया
ऐकसहस्रिकेण
ऐकसहस्रिकाभ्याम्
ऐकसहस्रिकैः
चतुर्थी
ऐकसहस्रिकाय
ऐकसहस्रिकाभ्याम्
ऐकसहस्रिकेभ्यः
पञ्चमी
ऐकसहस्रिकात् / ऐकसहस्रिकाद्
ऐकसहस्रिकाभ्याम्
ऐकसहस्रिकेभ्यः
षष्ठी
ऐकसहस्रिकस्य
ऐकसहस्रिकयोः
ऐकसहस्रिकाणाम्
सप्तमी
ऐकसहस्रिके
ऐकसहस्रिकयोः
ऐकसहस्रिकेषु


अन्याः