ऐकलव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऐकलव्यः
ऐकलव्यौ
ऐकलव्याः
सम्बोधन
ऐकलव्य
ऐकलव्यौ
ऐकलव्याः
द्वितीया
ऐकलव्यम्
ऐकलव्यौ
ऐकलव्यान्
तृतीया
ऐकलव्येन
ऐकलव्याभ्याम्
ऐकलव्यैः
चतुर्थी
ऐकलव्याय
ऐकलव्याभ्याम्
ऐकलव्येभ्यः
पञ्चमी
ऐकलव्यात् / ऐकलव्याद्
ऐकलव्याभ्याम्
ऐकलव्येभ्यः
षष्ठी
ऐकलव्यस्य
ऐकलव्ययोः
ऐकलव्यानाम्
सप्तमी
ऐकलव्ये
ऐकलव्ययोः
ऐकलव्येषु
 
एक
द्वि
बहु
प्रथमा
ऐकलव्यः
ऐकलव्यौ
ऐकलव्याः
सम्बोधन
ऐकलव्य
ऐकलव्यौ
ऐकलव्याः
द्वितीया
ऐकलव्यम्
ऐकलव्यौ
ऐकलव्यान्
तृतीया
ऐकलव्येन
ऐकलव्याभ्याम्
ऐकलव्यैः
चतुर्थी
ऐकलव्याय
ऐकलव्याभ्याम्
ऐकलव्येभ्यः
पञ्चमी
ऐकलव्यात् / ऐकलव्याद्
ऐकलव्याभ्याम्
ऐकलव्येभ्यः
षष्ठी
ऐकलव्यस्य
ऐकलव्ययोः
ऐकलव्यानाम्
सप्तमी
ऐकलव्ये
ऐकलव्ययोः
ऐकलव्येषु