एष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एष्टव्यः
एष्टव्यौ
एष्टव्याः
सम्बोधन
एष्टव्य
एष्टव्यौ
एष्टव्याः
द्वितीया
एष्टव्यम्
एष्टव्यौ
एष्टव्यान्
तृतीया
एष्टव्येन
एष्टव्याभ्याम्
एष्टव्यैः
चतुर्थी
एष्टव्याय
एष्टव्याभ्याम्
एष्टव्येभ्यः
पञ्चमी
एष्टव्यात् / एष्टव्याद्
एष्टव्याभ्याम्
एष्टव्येभ्यः
षष्ठी
एष्टव्यस्य
एष्टव्ययोः
एष्टव्यानाम्
सप्तमी
एष्टव्ये
एष्टव्ययोः
एष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
एष्टव्यः
एष्टव्यौ
एष्टव्याः
सम्बोधन
एष्टव्य
एष्टव्यौ
एष्टव्याः
द्वितीया
एष्टव्यम्
एष्टव्यौ
एष्टव्यान्
तृतीया
एष्टव्येन
एष्टव्याभ्याम्
एष्टव्यैः
चतुर्थी
एष्टव्याय
एष्टव्याभ्याम्
एष्टव्येभ्यः
पञ्चमी
एष्टव्यात् / एष्टव्याद्
एष्टव्याभ्याम्
एष्टव्येभ्यः
षष्ठी
एष्टव्यस्य
एष्टव्ययोः
एष्टव्यानाम्
सप्तमी
एष्टव्ये
एष्टव्ययोः
एष्टव्येषु


अन्याः