एलयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एलयितव्यः
एलयितव्यौ
एलयितव्याः
सम्बोधन
एलयितव्य
एलयितव्यौ
एलयितव्याः
द्वितीया
एलयितव्यम्
एलयितव्यौ
एलयितव्यान्
तृतीया
एलयितव्येन
एलयितव्याभ्याम्
एलयितव्यैः
चतुर्थी
एलयितव्याय
एलयितव्याभ्याम्
एलयितव्येभ्यः
पञ्चमी
एलयितव्यात् / एलयितव्याद्
एलयितव्याभ्याम्
एलयितव्येभ्यः
षष्ठी
एलयितव्यस्य
एलयितव्ययोः
एलयितव्यानाम्
सप्तमी
एलयितव्ये
एलयितव्ययोः
एलयितव्येषु
 
एक
द्वि
बहु
प्रथमा
एलयितव्यः
एलयितव्यौ
एलयितव्याः
सम्बोधन
एलयितव्य
एलयितव्यौ
एलयितव्याः
द्वितीया
एलयितव्यम्
एलयितव्यौ
एलयितव्यान्
तृतीया
एलयितव्येन
एलयितव्याभ्याम्
एलयितव्यैः
चतुर्थी
एलयितव्याय
एलयितव्याभ्याम्
एलयितव्येभ्यः
पञ्चमी
एलयितव्यात् / एलयितव्याद्
एलयितव्याभ्याम्
एलयितव्येभ्यः
षष्ठी
एलयितव्यस्य
एलयितव्ययोः
एलयितव्यानाम्
सप्तमी
एलयितव्ये
एलयितव्ययोः
एलयितव्येषु


अन्याः